B 274-11 Haritālikāvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 274/11
Title: Haritālikāvratakathā
Dimensions: 25 x 10 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5714
Remarks:
Reel No. B 274-11
Inventory No.: 23344
Title Haritālikāvratakathā
Remarks = A 1030/28; assigned to the Bhaviṣyottarapurāṇa
Author Vyāsa
Subject Kathā
Language Sanskrit
Text Features Pūjāvidhisahita Haritālikāvratakathā
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.0 x 10.0 cm
Folios *10
Lines per Folio 7
Foliation figures in both margin of the verso
Place of Deposit NAK
Accession No. 5/5714
Manuscript Features
Stamp Nepal National Library
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
viprāya vedaviduṣe śrotriyāya kuṭumbine
narakottāraṇārthāya acyutaḥ prīyatām iti || 1 ||
eṣa dharmaghaṭo datto brahmaviṣṇuśivātmakaḥ ||
asya pradānāt sakalā mama santu manorathāḥ || 2 || (fol. 1r1–4)
atha haritālikā, viṣṇu i. adya pūvoccarita evaṃ guṇa viśiṣṭāyāṃ puṇya tithau adya sarvapāpa vinirmukta vayaṃ gauru maheśvara sahita krīḍana saubhāgya putrapautratva sapta jammā vadhika sai rājyāśvamedha śatav vā japeya sahasraphalaprāpti pūrvaka śrīrapātottarakanika śivaloka sahita tacakāmārthaṃ vārṣika haritālikāvratām abhūtaṃ śivagaṇeśa ssahitayo yā pūjanam ahaṃ kariṣye ||
(fol. 1v1–6)
End
aśvamedha sahasraṃ vā japeya śatāniva ||
kṛtā yat puṇyam āpnoti tat kathā śravaṇādiha || 67 ||
etat te kathitaṃ devi vratānām uttamaṃ vratāṃ
yanamā (!) tvaṃ prapannāsi mama dehārdhanā (!) tathā || 68 || (fol. 9r5–7)
Colophon
iti śrībhaviṣyottarapurāṇe haritālikāvrataṃ saṃpurṇaṃ evaṃ guṇeti ||
mama sakala manorathaṃ putrapautrādidhanadhānyādi ||
dīrghāyuṣya naiṣajyā || avaidhavādi(!) sa | rvvasauubhāgakāmanayābhavānīśaṃkaraprītyarthaṃ śivagaṇeśayuta gaurīpūjanam ahaṃ kariṣye ||(exp.1:1–4)
Microfilm Details
Reel No. B 274/11
Date of Filming 08-05-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks = A 1030/28
Catalogued by JU\MS
Date 15-07-2003
Bibliography